BhagvadGita - Monday

उन्नति का मार्ग

उद्धरेदात्मनात्मानं नात्मानमवसादयेत्‌।
आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः॥ ६-५॥
uddharedātmanātmānaṁ nātmānamavasādayet |
ātmaiva hyātmano bandhurātmaiva ripurātmanaḥ || 6-5||

बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः।
अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत्‌॥ ६-६॥
bandhurātmātmanastasya yenātmaivātmanā jitaḥ |
anātmanastu śatrutve vartetātmaiva śatruvat || 6-6||

कर्मण्येवाधिकारस्ते मा फलेषु कदाचन।
मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि॥ २-४७॥
karmaṇyevādhikāraste mā phaleṣu kadācana |
mā karmaphalaheturbhūrmā te saṅgo’stvakarmaṇi || 2-47||

योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय।
सिद्‌ध्यसिद्‌ध्योः समो भूत्वा समत्वं योग उच्यते॥ २-४८॥
yogasthaḥ kuru karmāṇi saṅgaṁ tyaktvā dhanañjaya |
siddhyasiddhyoḥ samo bhūtvā samatvaṁ yoga ucyate || 2-48||

युक्ताहारविहारस्य  युक्तचेष्टस्य कर्मसु।
युक्तस्वप्नावबोधस्य योगो भवति दुःखहा॥ ६-१७॥
yuktāhāravihārasya  yuktaceṣṭasya karmasu |
yuktasvapnāvabodhasya yogo bhavati duḥkhahā || 6-17||

आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः।
रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः॥ १७-८॥
āyuḥsattvabalārogyasukhaprītivivardhanāḥ |
rasyāḥ snigdhāḥ sthirā hṛdyā āhārāḥ sāttvikapriyāḥ || 17-8||

शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम्‌।
दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम्‌॥ १८-४३॥
śauryaṁ tejo dhṛtirdākṣyaṁ yuddhe cāpyapalāyanam |
dānamīśvarabhāvaśca kṣātraṁ karma svabhāvajam || 18-43|| 

उद्धार अपना आप कर  निज को न गिरने दे कभी।
वह आप ही है शत्रु अपना  आप ही है मित्र भी॥ ६। ५॥
uddhāra apanā āpa kara  nija ko na girane de kabhī |
vaha āpa hī hai śatru apanā  āpa hī hai mitra bhī || 6| 5||
 
जो जीत लेता आपको वह बन्धु अपना आप ही।
जाना न अपने को स्वयं रिपु सी करे रिपुता वही॥ ६। ६॥
jo jīta letā āpako vaha bandhu apanā āpa hī |
jānā na apane ko svayaṁ ripu sī kare riputā vahī || 6| 6||

अधिकार केवल कर्म करने का  नहीं फल में कभी।
होना न तू फल-हेतु भी  मत छोड़ देना कर्म भी॥ २। ४७॥
adhikāra kevala karma karane kā  nahīṁ phala meṁ kabhī |
honā na tū phala-hetu bhī  mata choṛa denā karma bhī || 2| 47||

आसक्ति सब तज सिद्धि और असिद्धि मान समान ही।
योगस्थ होकर कर्म कर  है योग समता-ज्ञान ही॥ २। ४८॥
āsakti saba taja siddhi aura asiddhi māna samāna hī |
yogastha hokara karma kara  hai yoga samatā-jñāna hī || 2| 48||

जब युक्त सोना जागना आहार और विहार हों।
हो दुःखहारी योग जब परिमित सभी व्यवहार हों॥ ६। १७॥
jaba yukta sonā jāganā āhāra aura vihāra hoṁ |
ho duḥkhahārī yoga jaba parimita sabhī vyavahāra hoṁ || 6| 17||

दें आयु सात्त्विक-बुद्धि बल सुख प्रीति एवं स्वास्थ्य भी॥
रसमय स्थिर हृद्य चिकने खाद्य सात्त्विक प्रिय सभी॥ १७। ८॥
deṁ āyu sāttvika-buddhi bala sukha prīti evaṁ svāsthya bhī ||
rasamaya sthira hṛdya cikane khādya sāttvika priya sabhī || 17| 8 ||

धृति शूरता तेजस्विता रण से न हटना धर्म है॥
चातुर्य स्वामीभाव देना दान क्षत्रिय कर्म है॥ १८। ४३॥
dhṛti śūratā tejasvitā raṇa se na haṭanā dharma hai ||
cāturya svāmībhāva denā dāna kṣatriya karma hai || 18| 43 ||

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.