BhagvadGita - Saturday


वास्तविक तप और सुख
vāstavika tapa aura sukha

देवद्विजगुरुप्राज्ञपूजनं शौचं आर्जवम्‌।
ब्रह्मचर्यं अहिंसा च शारीरं तप उच्यते॥ १७-१४॥
devadvijaguruprājñapūjanaṁ śaucaṁ ārjavam |
brahmacaryaṁ ahiṁsā ca śārīraṁ tapa ucyate || 17-14||

अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत्‌।
स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते॥ १७-१५॥
anudvegakaraṁ vākyaṁ satyaṁ priyahitaṁ ca yat |
svādhyāyābhyasanaṁ caiva vāṅmayaṁ tapa ucyate || 17-15||

मनः प्रसादः सौम्यत्वं मौनं आत्मविनिग्रहः।
भावसंशुद्धिरित्येतत्तपो मानसमुच्यते॥ १७-१६॥
manaḥ prasādaḥ saumyatvaṁ maunaṁ ātmavinigrahaḥ |
bhāvasaṁśuddhirityetattapo mānasamucyate || 17-16||


यत्तदग्रे विषमिव परिणामेऽमृतोपमम्‌।
तत्सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम्‌॥ १८-३७॥
yattadagre viShamiva pariNAme.amR^itopamam.h .
tatsukhaM sAttvikaM proktamAtmabuddhiprasAdajam.h .. 18-37..

विषयेन्द्रियसंयोगाद्यत्तदग्रेऽमृतोपमम्‌।
परिणामे विषमिव तत्सुखं राजसं स्मृतम्‌॥ १८-३८॥
viṣayendriyasaṁyogādyattadagre’mṛtopamam |
pariṇāme viṣamiva tatsukhaṁ rājasaṁ smṛtam || 18-38||

यदग्रे चानुबन्धे च सुखं मोहनमात्मनः।
निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम्‌॥ १८-३९॥
yadagre cānubandhe ca sukhaṁ mohanamātmanaḥ |
nidrālasyapramādotthaṁ tattāmasamudāhṛtam || 18-39||

अध्येष्यते च य इमं धर्म्यं संवादमावयोः।
ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः॥ १८-७०॥
adhyeShyate cha ya imaM dharmya.n sa.nvAdamAvayoH .
GYAnayaGYena tenAhamiShTaH syAmiti me matiH .. 18-70..


सुर द्विज तथा गुरु प्राज्ञ पूजन ब्रह्मचर्य सदैव ही॥
शुचिता अहिंसा नम्रता तन की तपस्या है यही॥ १७। १४॥
sura dvija tathā guru prājña pūjana brahmacarya sadaiva hī ||
śucitā ahiṁsā namratā tana kī tapasyā hai yahī || 17| 14 ||

सच्चे वचन हितकर मधुर उद्वेग-विरहित नित्य ही॥
स्वाध्याय का अभ्यास भी वाणी-तपस्या है यही॥ १७। १५॥
sacce vacana hitakara madhura udvega-virahita nitya hī ||
svādhyāya kā abhyāsa bhī vāṇī-tapasyā hai yahī || 17| 15 ||

सौम्यत्व मौन प्रसाद मन का शुद्ध भाव सदैव ही॥
करना मनोनिग्रह सदा मन की तपस्या है यही॥ १७। १६॥
saumyatva mauna prasāda mana kā śuddha bhāva sadaiva hī ||
karanā manonigraha sadā mana kī tapasyā hai yahī || 17| 16 ||

 
आरम्भ में विषवत् सुधा सम किन्तु मधु परिणाम है॥
जो आत्मबुद्धि-प्रसाद-सुख सात्त्विक उसी का नाम है॥ १८। ३७॥
ārambha meṁ viṣavat sudhā sama kintu madhu pariṇāma hai ||
jo ātmabuddhi-prasāda-sukha sāttvika usī kā nāma hai || 18| 37 ||

राजस वही सुख है कि जो इन्द्रिय-विषय-संयोग से॥
पहिले सुधा सम अन्त में विष-तुल्य हो फल-भोग से॥ १८। ३८॥
rājasa vahī sukha hai ki jo indriya-viṣaya-saṁyoga se ||
pahile sudhā sama anta meṁ viṣa-tulya ho phala-bhoga se || 18| 38 ||

आरम्भ एवं अन्त में जो मोह जन को दे रहा॥
आलस्य नीन्द प्रमाद से उत्पन्न सुख तामस कहा॥ १८। ३९॥
ārambha evaṁ anta meṁ jo moha jana ko de rahā ||
ālasya nīnda pramāda se utpanna sukha tāmasa kahā || 18| 39 ||


मेरी तुम्हारी धर्म-चर्चा जो पढ़े गा ध्यान से॥
मैं मानता पूजा मुझे है ज्ञानयज्ञ विधान से ॥ १८। ७०॥
merī tumhārī dharma-carcā jo paṛhe gā dhyāna se ||
maiṁ mānatā pūjā mujhe hai jñānayajña vidhāna se || 18| 70 ||


No comments:

Post a Comment

Note: Only a member of this blog may post a comment.