BhagvadGita - Thursday

 

देवता और असुर
devatā aura asura


अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः।
दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम्‌॥ १६-१॥
abhayaṁ sattvasaṁśuddhirjñānayogavyavasthitiḥ |
dānaṁ damaśca yajñaśca svādhyāyastapa ārjavam || 16-1||


अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम्‌।
दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम्‌॥ १६-२॥
ahiṁsā satyamakrodhastyāgaḥ śāntirapaiśunam |
dayā bhūteṣvaloluptvaṁ mārdavaṁ hrīracāpalam || 16-2||


तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता।
भवन्ति सम्पदं दैवीमभिजातस्य भारत॥ १६-३॥
tejaḥ kṣamā dhṛtiḥ śaucamadroho nātimānitā |
bhavanti sampadaṁ daivīmabhijātasya bhārata || 16-3||


दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च।
अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम्‌॥ १६-४॥
dambho darpo’bhimānaśca krodhaḥ pāruṣyameva ca |
ajñānaṁ cābhijātasya pārtha sampadamāsurīm || 16-4||


त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः।
कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत्‌॥ १६-२१॥
trividhaṁ narakasyedaṁ dvāraṁ nāśanamātmanaḥ |
kāmaḥ krodhastathā lobhastasmādetattrayaṁ tyajet || 16-21||
क्रोधाद्भवति सम्मोहः सम्मोहात्स्मृतिविभ्रमः।
स्मृतिभ्रंशाद्‌ बुद्धिनाशो बुद्धिनाशात्प्रणश्यति॥ २-६३॥
krodhādbhavati sammohaḥ sammohātsmṛtivibhramaḥ |
smṛtibhraṁśād buddhināśo buddhināśātpraṇaśyati || 2-63||


शक्नोतीहैव यः सोढुं प्राक्‍शरीरविमोक्षणात्‌।
कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः॥ ५-२३॥
śaknotīhaiva yaḥ soḍhuṁ prākśarīravimokṣaṇāt |
kāmakrodhodbhavaṁ vegaṁ sa yuktaḥ sa sukhī naraḥ || 5-23||



 भय-हीनता दम सत्त्व की संशुद्धि दृढ़ता ज्ञान की॥
तन-मन सरलता यज्ञ तप स्वाध्याय सात्त्विक दान भी॥ १६। १॥
bhaya-hīnatā dama sattva kī saṁśuddhi dṛṛhatā jñāna kī ||
tana-mana saralatā yajña tapa svādhyāya sāttvika dāna bhī || 16| 1 ||


मृदुता अहिंसा सत्य करुणा शान्ति क्रोध-विहीनता॥
लज्जा अचंचलता अनिन्दा त्याग तृष्णाहीनता॥ १६। २॥
mṛdutā ahiṁsā satya karuṇā śānti krodha-vihīnatā ||
lajjā acaṁcalatā anindā tyāga tṛṣṇāhīnatā || 16| 2 ||


धृति तेज पावनता क्षमा अद्रोह मान-विहीनता॥
ये चिन्ह उनके पार्थ जिनको प्राप्त दैवी-सम्पदा॥ १६। ३॥
dhṛti teja pāvanatā kṣamā adroha māna-vihīnatā ||
ye cinha unake pārtha jinako prāpta daivī-sampadā || 16| 3 ||


मद मान मिथ्याचार क्रोध कठोरता अज्ञान भी॥
ये आसुरी सम्पत्ति में जन्मे हु पाते सभी॥ १६। ४॥
mada māna mithyācāra krodha kaṭhoratā ajñāna bhī ||
ye āsurī sampatti meṁ janme hue pāte sabhī || 16| 4 ||



ये काम लालच क्रोध तीनों ही नरक के द्वार हैं॥
इस हेतु तीनों आत्म-नाशक त्याज्य सर्व प्रकार हैं॥ १६। २१॥
ye kāma lālaca krodha tīnoṁ hī naraka ke dvāra haiṁ ||
isa hetu tīnoṁ ātma-nāśaka tyājya sarva prakāra haiṁ || 16| 21 ||



फिर क्रोध से है मोह सुधि को मोह करता भ्रष्ट है।
यह सुधि ग फिर बुद्धि विनशे बुद्धि-विनशे नष्ट है॥ २। ६३॥
phira krodha se hai moha sudhi ko moha karatā bhraṣṭa hai |
yaha sudhi gae phira buddhi vinaśe buddhi-vinaśe naṣṭa hai || 2| 63||


 जो काम-क्रोधावेग सहता है मरण पर्यन्त ही।
संसार में योगी वही नर सुख सदा पाता वही॥ ५। २३॥
jo kāma-krodhāvega sahatā hai maraṇa paryanta hī |
saṁsāra meṁ yogī vahī nara sukha sadā pātā vahī || 5| 23||

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.