BhagvadGita - Friday

 

सात्विक कर्म व कर्ता
sātvika karma va kartā

नियतं सङ्गरहितं अरागद्वेषतः कृतम्‌।
अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमुच्यते॥ १८-२३॥
niyataṁ saṅgarahitaṁ arāgadveṣataḥ kṛtam |
aphalaprepsunā karma yattatsāttvikamucyate || 18-23||

यत्तु कामेप्सुना कर्म साहंकारेण वा पुनः।
क्रियते बहुलायासं तद् राजसमुदाहृतम्‌॥ १८-२४॥
yattu kāmepsunā karma sāhaṁkāreṇa vā punaḥ |
kriyate bahulāyāsaṁ tad rājasamudāhṛtam || 18-24||

अनुबन्धं क्षयं हिंसां अनपेक्ष्य च पौरुषम्‌।
मोहादारभ्यते कर्म यत्तत्तामसमुच्यते॥ १८-२५॥
anubandhaṁ kṣayaṁ hiṁsāṁ anapekṣya ca pauruṣam |
mohādārabhyate karma yattattāmasamucyate || 18-25||


मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः।
सिद्‌ध्यसिद्‌ध्योर्निर्विकारः कर्ता सात्त्विक उच्यते॥ १८-२६॥
muktasaṅgo’nahaṁvādī dhṛtyutsāhasamanvitaḥ |
siddhyasiddhyornirvikāraḥ kartā sāttvika ucyate || 18-26||

रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः।
हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः॥ १८-२७॥
rāgī karmaphalaprepsurlubdho hiṁsātmako’śuciḥ |
harṣaśokānvitaḥ kartā rājasaḥ parikīrtitaḥ || 18-27||

अयुक्तः प्राकृतः स्तब्धः शठो नैष्कृतिकोऽलसः।
विषादी दीर्घसूत्री च कर्ता तामस उच्यते॥ १८-२८॥
ayuktaḥ prākṛtaḥ stabdhaḥ śaṭho naiṣkṛtiko’lasaḥ |
viṣādī dīrghasūtrī ca kartā tāmasa ucyate || 18-28||


प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये।
बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी॥ १८-३०॥
pravṛttiṁ ca nivṛttiṁ ca kāryākārye bhayābhaye |
bandhaṁ mokṣaṁ ca yā vetti buddhiḥ sā pārtha sāttvikī || 18-30||


 
फल-आश-त्यागी नित्य नियमित कर्म जो भी कर रहा॥
बिन राग द्वेष असंग हो वह कर्म सात्त्विक है कहा॥ १८। २३॥
phala-āśa-tyāgī nitya niyamita karma jo bhī kara rahā ||
bina rāga dveṣa asaṁga ho vaha karma sāttvika hai kahā || 18| 23 ||

आशा लि फल की अहंकृत-बुद्धि से जो काम है॥
अति ही परिश्रम से किया राजस उसी का नाम है॥ १८। २४॥
āśā lie phala kī ahaṁkṛta-buddhi se jo kāma hai ||
ati hī pariśrama se kiyā rājasa usī kā nāma hai || 18| 24 ||

परिणाम पौरुष हानि हिंसा का न जिसमें ध्यान है॥
वह तामसी है कर्म जिसके मूल में अज्ञान है॥ १८। २५॥
pariṇāma pauruṣa hāni hiṁsā kā na jisameṁ dhyāna hai ||
vaha tāmasī hai karma jisake mūla meṁ ajñāna hai || 18| 25 ||




बिन अहंकार असंग धीरजवान् उत्साही महा॥
अविकार सिद्धि असिद्धि में सात्त्विक वही कर्ता कहा॥ १८। २६॥
bina ahaṁkāra asaṁga dhīrajavān utsāhī mahā ||
avikāra siddhi asiddhi meṁ sāttvika vahī kartā kahā || 18| 26 ||

हिंसक विषय-भय लोभ-हर्ष-विषाद-युक्त मलीन है॥
फल कामना में लीन कर्ता राजसी वह दीन है॥ १८। २७॥
hiṁsaka viṣaya-bhaya lobha-harṣa-viṣāda-yukta malīna hai ||
phala kāmanā meṁ līna kartā rājasī vaha dīna hai || 18| 27 ||

चंचल घमण्डी शठ विषादी दीर्घसूत्री आलसी॥
शिक्षा-रहित पर-हानि-कर कर्ता कहा है तामसी॥ १८। २८॥
caṁcala ghamaṇḍī śaṭha viṣādī dīrghasūtrī ālasī ||
śikṣā-rahita para-hāni-kara kartā kahā hai tāmasī || 18| 28 ||



जाने प्रवृत्ति निवृत्ति बन्धन मोक्ष कार्य अकार्य भी॥
हे पार्थ सात्त्विक बुद्धि है जो भय अभय जाने सभी॥ १८। ३०॥
jāne pravṛtti nivṛtti bandhana mokṣa kārya akārya bhī ||
he pārtha sāttvika buddhi hai jo bhaya abhaya jāne sabhī || 18| 30 ||

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.