BhagvadGita - Tuesday



इन्द्रियों व मन का निग्रह

कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन्‌।
इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते॥ ३-६॥
karmendriyāṇi saṁyamya ya āste manasā smaran |
indriyārthānvimūḍhātmā mithyācāraḥ sa ucyate || 3-6||


यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन।
कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते॥ ३-७॥
yastvindriyāṇi manasā niyamyārabhate’rjuna |
karmendriyaiḥ karmayogamasaktaḥ sa viśiṣyate || 3-7||


तानि सर्वाणि संयम्य युक्त आसीत मत्परः।
वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता॥ २-६१॥
tāni sarvāṇi saṁyamya yukta āsīta matparaḥ |
vaśe hi yasyendriyāṇi tasya prajñā pratiṣṭhitā || 2-61||


असंशयं हि महाबाहो मनो दुर्निग्रहं चलम्‌।
अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते॥ ६-३५॥
asaṁśayaṁ hi mahābāho mano durnigrahaṁ calam |
abhyāsena tu kaunteya vairāgyeṇa ca gṛhyate || 6-35|| 


यतो यतो निश्चरति मनश्चञ्चलमस्थिरम्‌।
ततस्ततो नियम्यैतदात्मन्येव वशं नयेत्‌॥ ६-२६॥
yato yato niścarati manaścañcalamasthiram |
tatastato niyamyaitadātmanyeva vaśaṁ nayet || 6-26|| 


यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति।
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति॥ ६-३०॥
yo māṁ paśyati sarvatra sarvaṁ ca mayi paśyati |
tasyāhaṁ na praṇaśyāmi sa ca me na praṇaśyati || 6-30|| 


ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति।
निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते॥ ५-३॥
jñeyaḥ sa nityasaṁnyāsī yo na dveṣṭi na kāṅkṣati |
nirdvandvo hi mahābāho sukhaṁ bandhātpramucyate || 5-3|| 


कर्मेंद्रियों को रोक जो मन से विषय-चिन्तन करे।
वह मूढ़ पाखण्डी कहाता दम्भ निज मन में भरे॥ ३। ६॥
karmeṁdriyoṁ ko roka jo mana se viṣaya-cintana kare |
vaha mūṛha pākhaṇḍī kahātā dambha nija mana meṁ bhare || 3| 6||


जो रोक मन से इन्द्रियाँ आसक्ति बिन हो नित्य ही।
कर्मेन्द्रियों से कर्म करता श्रेष्ठ जन अर्जुन वही॥ ३। ७॥
jo roka mana se indriyāṁ āsakti bina ho nitya hī |
karmendriyoṁ se karma karatā śreṣṭha jana arjuna vahī || 3| 7||


उन इन्द्रियों को रोक बैठे योगयुत मत्पर हुआ ।
आधीन जिसके इन्द्रियाँ दृढ़प्रज्ञ वह नित नर हु आ ॥ २। ६१॥
una indriyoṁ ko roka baiṭhe yogayuta matpara huā |
ādhīna jisake indriyāṁ dṛṛhaprajña vaha nita nara huā || 2| 61||


चंचल असंशय मन महाबाहो कठिन साधन घना।
अभ्यास और विराग से पर पार्थ होती साधना॥ ६। ३५॥
caṁcala asaṁśaya mana mahābāho kaṭhina sādhana ghanā |
abhyāsa aura virāga se para pārtha hotī sādhanā || 6| 35||


यह मन चपल अस्थिर जहाँ से भाग कर जाये परे।
रोके वहीं से और फिर आधीन आत्मा के करे॥ ६। २६॥
yaha mana capala asthira jahā se bhāga kara jāye pare |
roke vahīṁ se aura phira ādhīna ātmā ke kare || 6| 26||


जो देखता मुझमें सभी को और मुझको सब कहीं।
मैं दूर उस नर से नहीं वह दूर मुझसे है नहीं॥ ६। ३०॥
jo dekhatā mujhameṁ sabhī ko aura mujhako saba kahīṁ |
maiṁ dūra usa nara se nahīṁ vaha dūra mujhase hai nahīṁ || 6| 30||


है नित्य संयासी न जिसमें द्वेष या इच्छा रही।
तज द्वन्द्व सुख से सर्व बन्धन-मुक्त होता है वही॥ ५। ३॥
hai nitya saṁyāsī na jisameṁ dveṣa yā icchā rahī |
taja dvandva sukha se sarva bandhana-mukta hotā hai vahī || 5| 3||

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.